Śākyasiṃhastotram (śaṅkarakṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (शङ्करकृतम्)

śākyasiṃhastotram



śaṅkarakṛtam



namāmi saugataṃ jinaṃ lasadvitānabhāsuraṃ

sahasrasūryarociṣaṃ śaśāṅkakoṭinirmalam |

saromakūpamaṇḍalād galatsusūkṣmatejasaṃ

sahasranemicakritāṅaghripadmapāṇiśobhitam || 1 ||



bhajāmi lokanāyakaṃ saśokaroganāśakaṃ

jarāvipadbhayāntakaṃ bhavārṇavapratārakam |

prabuddhapaṅkajāsanaṃ vibuddhabodhikānanaṃ

trilokalokabhāvanaṃ jagattrayaikapāvanam || 2 ||



namo'stu pālabhuṃ jagaccakāra janma mānavaṃ

viśuddhaśākyasāgare payonidhau śaśī yathā |

kathāsudhāmayo'dhunā vinodayiṣyate bhavān

trijālamohatāmasaṃ vināśayiṣyase jvalan || 3 ||



sthitāya bodhimaṇḍape hitāya lokasaṃcayaṃ

jitāya mārasainyakaṃ śritāya sattṛṇāsanam |

sujātaśākyabhūpateryutāya pāramārthakai-

rvṛtāya bodhisaṃvarairnamo'stu dharmarāja te || 4 ||



bhajāmi bhavyabhāvukaṃ bhavasya bhāvabhedakaṃ

subodhivaibhavodbhavaṃ subhādrikaṃ śubhāṃśikam |

bhavaughabhārabhedituṃ babhāra bodhibhārakaṃ

subhadrabhānubhāsvaraṃ subhāvitaṃ śubhāvaham || 5 ||



jinendramūlamaṇḍape lasadvitānavistṛte

sahasrakalpapādape prapūrṇavatpraśobhite |

hiraṇyaratnavedikākuśāsanasthitaṃ vibhuṃ

namāmi śākyasaugataṃ tathāgataṃ varaṃ sadā || 6 ||



paṭhanti ye jināgrato vinirmitaṃ hareṇa tat

supañcapañcacāmaraṃ trikālameva maṅgalam |

sukīrtidharmasaṃyutaṃ lasanti sapta vṛddhayo

vrajanti te sukhāvatīṃ sukhena satsukhāvatīm || 7 ||



śaṅkarakṛtaṃ śrīśākyasiṃhastotraṃ samāptam |